Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Yashavardhan Bhat (Mantra Chanting)
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
ओङ्कारं बिन्दु संयुक्तं
नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव
ओङ्काराय नमो नमः ।।
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
परात्परायेति समर्पयामि ।।
मूकं करोति वाचालं
पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे
परमानन्दमाधवम् ।।
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ।।
सदैव पुरतो निधेहि चरणम् । ।
गिरिशिखरे तव निजनिकेतनम्
समारोहणं विनैव यानम् ।
आत्मबलं केवलं साधनं
सदैव पुरतो निधेहि चरणम्
पथि पाषाणाः विषमाः प्रखराः
तिर्यञ्चोऽपि च परितो घोराः ।
सुदुष्करं खलु यद्यपि गमनं
सदैव पुरतो निधेहि चरणम्
प्रयत्नसाध्या लोके नीतिः
समाजधारिणी कुशला बुद्धिः ।
तस्मात् साधय सत्त्वरक्षणम्
सदैव पुरतो निधेहि चरणम्
जहीहि भीतिं हृदि भज शक्तिं
देहि देहि रे भगवति भक्तिम् ।
कुरु कुरु सततं ध्येयस्मरणम् ।।
सदैव पुरतो निधेहि चरणम् ।। ४ ।।
श्रीधर भास्कर वर्णेकर
उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
पक्वं शालिवनं विहाय सहसा तं नारिकेलं गतः ।
तत्रारुह्य बुभुक्षितेन मनसा यत्नः कृतो भेदने
आशा तत्र न केवलं विफलिता चञ्चुर्गता चूर्णताम् । ।
भास्वान् उदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त! हन्त! नलिनीं गज उज्जहार । ।
अमुखो स्फुटवक्ता च यो जानाति स पण्डितः । ।
नास्ति पादद्वयं किन्तु गाढम् आलिङ्गति स्वयम् । ।
पञ्चभर्त्री न द्रौपदी यो जानाति स पण्डितः । ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च विभ्रन् न घटो न मेघः ।।
यथा देशः तथा भाषा यथा राजा तथा प्रजा ।
यथा भूमिः तथा तोयं यथा बीजं तथा तरुः ।।
यावत् गङ्गा च गोदा च तावदेव हि संस्कृतम् । ।
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकः । ।
स्वजनो श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् । ।
यस्माच्च येन च यदा च यथा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तदा च तथा च तच्च
तावच्च तत्र च कृतान्तवशादुपैति । ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत् ।।
अतिलोभो न कर्तव्यो लोभं चैव परित्यजेत् ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ।।
लोभात् प्रवर्तते वैरम् अतिलोभाद्विनश्यति ।।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ।।
कामः क्रोधस्तथा लोभः तस्मादेतत् त्रयं त्यजेत् ।।
कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् । ।
रघुनाथाय नाथाय सीतायाः पतये नमः ।।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥
देवि सरस्वति मतिदे वन्दे जगति सदा शुभगतिदे वन्दे । । १ । ।
गङ्गे त्रिभुवनतारिणि वन्दे यमुने दुरितविदारिणि वन्दे ।
गोदावरि गतिदायिनि वन्दे सिन्धो सुमतिविधायिनि वन्दे । । २ । ।
गिरिवर विन्ध्य हिमालय वन्दे नदनदीश वरुणालय वन्दे ।
हे प्रयाग तीर्थेश्वर वन्दे वाराणसि रामेश्वर वन्दे । । ३ । ।
वाल्मीके कविनागर वन्दे व्यासदेव मतिसागर वन्दे ।
बुद्ध सत्यसन्धायक वन्दे महावीर मुनिनायक वन्दे ।। ४ ।।
ज्ञानिवर्य हे शङ्कर वन्दे भेदभावविलयङ्कर वन्दे ।
रामानुज जनतारक वन्दे भक्तिभावविस्तारक वन्दे । । ५ । ।
पं. वासुदेव द्विवेदी शास्त्री
श्रद्धया स्वमातृभू-समर्चना विधीयताम् । । सादरं…
आपदो भवन्तु वा विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा ।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् । । सादरं…
प्राणदायिनी इयं त्राणदायिनी इयं
शक्तिभुक्तिमुक्तिदा सुधाऽनपायिनी इयम् ।
एतदीयवन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम् ।। सादरं…
पं. वासुदेव द्विवेदी शास्त्री
विषं सभा दरिद्रस्य दुर्जनस्य सुभाषितम् ।।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ।।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।
पुरो धाव पुरो धाव पुरो धाव प्रतिक्षणम् ।
गुहान्ते राजते ज्योतिः युद्धान्ते राजते जयः ।।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ।।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।।
को मूकः? यः काले प्रियाणि वक्तुं न जानाति ।।
तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ।।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। यजुर्वेदः, २५.२१
नि होता सत्सि बर्हिषि ।। सामवेदः, १. १. १
ईशानो भूतभव्यस्य न ततो विजुगुप्सते । ।एतद् वै तत् ।। कठोपनिषद् २ .१ .१३
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ।। श्वेताश्वतरोपनिषद् ४. २०
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।।श्रीमद्भगवद्गीता १८.६५
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। श्रीमद्भगवद्गीता, १८.६६
अल्पाऽवस्था, दुर्बलः कृशः ॥
हस्वं शरीरम् ॥
लघू मदीयौ बाहू, लघू मदीयौ पादौ ।
स्वल्पा शक्तिः, स्वल्पा बुद्धिः ॥
किन्तु मदीयं लक्ष्यम्, महाविशालम् ।
दूरे दूरे गन्तुम्, आकाशे उड्डयितुम् ॥
जातु चन्द्रमानेतुम्, जातु यमेन च योद्धुम्।
विश्वविजेता भवितुम्, जगतो नेता भवितुम् ॥
नूतन-ब्रह्मा भवितुम्, नूतन-सृष्टिं कर्तुम् ।
जगतः पापं हर्तुम्, सर्वं सुखिनं कर्तुम् ॥
धर्मराज्यमानेतुम्, भुवि स्वर्गं वासयितुम् ।
सदा मनः कामयते, इदं मनः कामयते ॥
इयं मदीया इच्छा।
एषा मम प्रतिज्ञा ॥
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ।।
Comments are closed.