Devabhasha Songs and Shlokas

Songs and shlokas

Class LKG

Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.

Listen to ASATO MA SADGAMAYA…

असतो मा सद्गमय तमसो मा ज्योतिर्गमय।
मृत्योर्माऽमृतं गमय ॥

Listen to Sarve Bhavantu Sukhinah

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥

Listen to Ya Devi Sarvabhuteshu

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

Listen to Shrirama Rama

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥

Listen to MEGHA GARJATI

मेघः गर्जति घड घड
करका निपतति तड तड ।
वर्षा वर्षति रिम् झिम्
विद्युत् विलसति चिम्-चिम् ।।

Listen to CHUNNU MUNNU

चुन्नु मुन्नु सदा खेलतः ।
इतो धावतः ततो धावतः
वारं वारं भूमौ पततः ॥

Listen to Nipatati jambu tap tap

निपतति जम्बुः टप् टप् । बालः खादति गप् गप् ॥
वायुः प्रवहति हर हर । पत्रं निपतति खर खर ॥
विहगो ब्रूते चुन् चुन् । भ्रमरो गुंजति गुन् गुन्।।
गन्त्री गच्छति धक् धक् । बालः पश्यति टक् टक् ।

Listen to NAMASTE GANAPATAYE…

नमस्ते गणपतये। त्वमेव तत्त्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

Listen to Tvameva Mata Cha

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥

Listen to Adharam Madhuram

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥

Listen to DWU HASTAU

द्वौ हस्तौ मम द्वौ पादौ
द्वे नेत्रे मम द्वौ कर्णौ ।
एकं हृदयं एका जिह्वा
एकं वदनं एका ग्रीवा ।।

Listen to Eshah Vrikshah

एषः वृक्षः विशालवृक्षः
वृक्षे नीडः अतिलघुनीडः ।
नीडे पक्षी पीतः पक्षी
करोति गानं चिचिची चिचिची ॥

Listen to Aishah Jankah

एषः जनकः एषा जननी ।
एषः भ्राता एषा भगिनी ॥
एतन् मित्रं एषः बन्धुः।
एतच्चित्रम् एषः सिन्धुः ॥
एषा नारी एषा तारा ।
एषा गौरी एषा धारा ॥
अयं गणेशः एषः अरुणः ।
अयं महेशः एषः वरुणः ।।